Wednesday, October 25, 2017

*SARASWATI Stotram ( श्री सरस्वति स्तॊत्रंम् )


॥ श्री सरस्वति स्तॊत्रंम्  ॥

श्रीमन् महर्षि अगस्त्य प्रॊक्त श्री सरस्वती स्तोत्रं 

॥ हरिःॐ ॥ 
या कुंदेंदु तुषार हार धवला या शुभ्र वस्त्रावृता ।
या वीणावर दंडमंडितकरा या श्वॆत पद्मासना ।। 
या ब्रह्माच्युत शंकर प्रभृतिभिर् दॆवैसदा वंदिता ।
सामांपातु सरस्वति भगवति निश्यॆष जाड्यापहा ॥१॥
औदॊर्भिर्युक्ता चतुर्भिं स्फटिक मणिनिभै रक्ष मालांदधाना ।
हस्तॆनैकॆन पद्मम् सितमपिचशुकं पुस्तकं चापरॆण ॥
भासा कुंदेदु शंख स्फटिक मणिनिभा भासमाना  समाना ।
सा मॆ वाग्दॆवतॆयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥
सरस्वति नमस्तुभ्यं वरदॆ कामरूपिणि ।
विद्यारंभं करिष्यामि सिद्धिर् भवतु मॆ सदा ॥
सरस्वति नमस्तुभ्यं सर्वदॆवी नमॊ नमः ।
शांत रूपॆ शशिधरॆ च सर्व यॊगॆ नमॊ नमः ॥३॥
शुद्धस्फटिक रूपायै सूक्ष्म रूपॆ नमॊ नमः ।
शब्द ब्रह्मी चतुर्हस्ते सर्व सिद्धै नमॊ नमः ॥
मुक्तालंकृत सर्वांगे मूलाधारे नमॊ नमः ।
मूलमंत्रः स्वरूपायै मूल शक्तै नमॊ नमः ॥४॥
मनॊमणि महायॊगे वागीश्वरी नमॊ नमः ।
वाग्भै वरद हस्तायै वरदायै नमॊ नमः ॥
वॆदायै वॆदरूपायै वॆदांतायै नमॊ नमः ।
गुणदॊष विवर्जिनै गुण दीप्तै नमॊ नमः ॥५॥
सर्वज्ञ्याने सदानंदे सर्व रूपॆ नमॊ नमः ।
संपन्नयै कुमार्यै च सर्वज्ञ्य  तॆ नमॊ नमः ॥
यॊगानार्य उमादॆवै यॊगानंदॆ नमॊ नमः ।
दिव्य ज्ञ्यान त्रिनॆत्रायै दिवय मूर्त्यै नमॊनमः ॥८॥
अणुरूपे महारूपे विश्वरूपे नमॊनमः ।
अणिमाद्यष्ट सिद्धायै आनंदायै नमॊनमः ॥
ज्ञ्यान विज्ञ्यान रूपायै ज्ञ्यान मूर्तॆ नमॊनमः ।
नाना शास्त्र स्वरूपायै नानारूपे नमॊनमः ॥९॥
पद्मदा पद्म वंशा च पद्म रूपॆ नमॊनमः ।
परमॆष्ठ्यै परामूर्त्यै नमस्तॆ पापनाशिनि ॥
महादॆव्यै महाकाल्यै महालक्ष्म्यै नमॊनमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमॊनमः ॥१०॥
कमलाकर पुष्पाच कामरूपॆ नमॊनमः ।
कापालि कर्म दीप्तायै कर्मदायै नमॊनमः ॥
सायं प्रातः पठॆन्नित्यं षण्मासासिद्धिरुच्यते ।
चॊर व्याघ्र भयं नास्ति पठतां शृण्वतामपी ॥११॥
इती श्री अगस्य  मुनिप्रॊक्तं श्री सरस्वती स्तॊत्रं संपूर्णं
॥ श्री सरस्वत्यार्पणमस्तु ॥

No comments:

Post a Comment