Monday, October 09, 2017

*GOVINDA Hari Charanaamrutam हरि चरणामृतम्

Please listen video of this post on YouTube channel CLICK HERE 
         
 ॥ अथ श्री हरि चरणामृतम् ॥ 

श्री गुरुभ्यो नमः
हरि: ॐ

हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ ॥  तरुवररूपं त्रिगुणविहारं । हरि सर्वोत्तम स्मरण रतॆ | हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ ॥ १ ॥

हरि चरणामृत गंगा सरितं । हरिकरि भूषित भुविभारमितं ॥
 हरि हृदयादय सफलां भरिता । हरि भुज बाहुं रक्षा वृतिता  |  हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ ॥  २ ॥
हरि रजि बध्धं बुधवं भकुतं । हरिजंघाबल वीरा विधितं ॥हरि पृष्टातल योगाखचितं । हरि मस्तक मति मेधा जलितं |हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ ॥ ३ ॥                                       
सुर नर पालित आशिर्वादं । परं परं पर गीता बोधं ||  हरि गोविंदं हरि गोविंदं || गोविंदं हरि स्मरण रहते | हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ ॥ ४ ॥

गोविध गाधं गान अगाधं । गाविल गेयं गायन लोलं | हरि गोविंदं हरि गोविंदं । गोविंदं हरि स्मरण रहते | हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ ॥ ५ ॥

गोविंदं गो विद गोविंदं । वंदे वृक्षाध्यक्ष अनाद्यं ॥ सावध साविध भावद् शरणं । सर्वांगागुण कृष्णार्पण वं | हरि गोविंदं हरि गोविंदं । गोविंदं हरि सर्वरतॆ॥ ६ ॥

इति श्री श्रीमत् सीतारामार्य वरद प्रिय श्रीधराचार्य कट्टी उमरजकर विरचित " हरि चरणामृतम् " संपूर्णम् 
                 || श्री कष्णार्पणमस्तु ॥

No comments:

Post a Comment