Tuesday, October 10, 2017

#GOVINDAraja Aashtottara Japa श्री लक्ष्मी गोविंदराज अष्टोत्तर जप:


||अथ श्री लक्ष्मी गोविंदराज अष्टोत्तर मंत्र:॥
                  श्री गणेशाय नमः 
हरिः ॐअस्यश्री गोविंदराज स्तोत्र मंत्रस्य । द्वैपायन  ऋष्य संग्राह्य । जगद्यादि छंदः । ब्रह्म विष्णु महेश्वरो देवता । श्री मन् मध्वरेता कीलकं । दैवत्रय शक्ति: ।  श्री गोविंदराज प्रीत्यर्थ  प्रसाद  सिध्यर्थ जपे विनियोगः । 
अथ ध्यानं ।          
यो अश्वत्थ रूपेण नदी तटाकॆ ।  
विराजतॆ सर्व जगन्निवासः ।  
ब्रह्माSधिदेवाच्युत  पाद  पल्लवो ।  
गोविंदराजो वतुमां परेशः ।1|
शंख चक्र गदांबुज चाप बाणै।  
राराजितै चंद्रल लक्ष्मी समेत । 
शर्वादिदेवार्चित पाद पंकजो । 
गोविंदराजो वतुमां परेशः ।2|
मूलतोब्रह्म रूपाय मध्यतॊ विष्णु रूपिणॆ । 
अग्रस्थः रुद्र  रूपाय अश्वत्थाय नमोनमः ।
अश्वत्थ हुतभुक् व्यासो गोविंदस्यसदाश्रयः ।
आशेषं हरमे शोकं वृक्षराज  नमोस्तुतॆ । 3 |
अश्वत्थस्य महाविष्णु अश्वत्थस्य  गदाधरः।   
अश्वत्थस्य पदं ब्रह्म अश्वत्थाय नमोनमः ।  
अश्वत्थस्य रमानाथो अश्वत्थस्य रघूत्तम: । 
अश्वत्थ गोकुलानंद अश्वत्थाय नमोनमः । 4|
शिरोमे गो अक्षरं पातु भालं  विं रक्षणो शिशुः 
द दृषापातुतां यातु ।  रा  रक्षो शृतिरं यच
जो  विजयते  घ्राणम्  मुखं  रक्षो  त्रिविक्रमः  । 
जिव्हा शाखापतिः  पातु  कंठवायुर्निनादतः  ।  
करौतु  कमलाक्षाच  पादौ पातु  जनार्दनः । 
हृदये श्रिधरं पातु उदरॆ दामोदरस्तथा  । 
गुह्यै गुहेश्वरः पातु जानुः प्रळयांतकः स्तथा । 5|
ध्यायेश्वत्थं  गुणातीतं  गुणत्रय समन्वितं । 
लोकनाथं त्रिलोकेशं   कौस्तुभा भरणं हरिं ।   
नीलवर्णम् पीतवासं गोविंदं गरुडध्वजः ।  
गोपालं गोकुला नंदं गोविंदं गोप संकुलं । 6|  
नारायणं सुरगुरुं जगदेकनाथं । 
भक्तः प्रियम् सकल लोक नमस्कृतंच् । 
त्रैगुण्य वर्जितमजं विभुमाद्यमीशं । 
वंदॆ भवघ्नममरासुर सिद्धवंद्यम्  । 7| 
गोविंद  गोविंद  हरे मुरारे  ।
गोविंद  गोविंद रथांग पाणि  । 
गोविंद गोविंद मुकुंद कृष्ण  ।
गोविंद गोविंद नमो नमस्ते । 8 |
नारायणाय परिपूर्ण गुणार्णवाय । 
विश्वोदय स्थितिलयो नियतिप्रदाय । 
 ज्ञानप्रदाय विबुधै सुरसौख्यदुःख । 
सत्कारणाय वितताय नमोनमस्ते । 9 |
नमोश्वत्थ  रूपाय  हेम पत्र शाखायच  । 
ब्रह्मबीज नमस्तेस्तु  गोविंदाय नमो नमः । 
महिसमुद्भवश्चैव  वृक्ष रूप धरायच  ।  
रुद्रस्वरूप शाखाय  गोविंदाय नमो नमः । 10|
वृक्षराज नमस्तुभ्यं धरणि गर्भ संभवः । 
जगत् सर्व हितार्थाय वृक्षराजायते नमः 
महद्धात्रि  महाक्षेत्रो  महद्भीमेतटायच  ।  
महाश्वत्थ  रूपाय   गोविंदाय नमो नमः  । 11 | 
कृष्णाय ऋषिकेशाय ज्ञाऩ मुद्राय योगिने । 
नाथाय रुक्मिणीशाय  नमो वेदांत वेदिने ।    
कृष्णाय यादवेंद्राय देवकि नंदनायच । 
नंद गोपकुमाराय  गोविंदाय नमो नमः । 12 |   
कृष्णाय वासुदेवाय हरये परमात्मने । 
प्रणतः  क्लेश नाशाय  गोविंदाय नमो नमः ।  
योगेश्वराय देवाय योगानां पतये विभो । 
योगोद्भवाय योगीश  गोविंदाय नमो नमः । 13| 
यज्ञेश्वराय देवाय यज्ञो नारायण  स्तथा  ।  
यज्ञानां पतये नाथ गोविंदाय नमो नमः ।    
विश्वेश्वराय विश्वाय तथा विश्वोद्भवायच  ।  
विश्वानां पतये नाथ  गोविंदाय नमो नमः । 14 |
सर्वेश्वराय सर्वाय  सर्वाभरण धारिणं  ।  
सर्वेश्वत्थ वृक्षाय  गोविंदाय नमो नमः ।  
धर्मेश्वराय धर्माय  धारणाय जगत्पतॆ ।  
ज्ञानाय धर्मज्ञाय  गोविंदाय नमो नमः । 15|
नमो ब्रह्मण्यदेवाय  गो ब्राह्मण हितायच ।  
जगद्धीताय कृष्णाय  गोविंदाय नमो नमः  । 
नमः  कमलनाथाय  नमस्ते  जलशायिने  ।   
नमस्ते  केशवानंत  नारसिंह  नमोस्तुते  । 16 |
श्रीरामा पुरुषोत्तमा नरहरे नारायणा केशव । 
गोविंद गरुडध्वज गुणनिधे दामोदर माधव ।
श्री कृष्ण कमलापते यदुपते सीतापते श्रीपते । 
वैकुंठाधिपते चराचरपते लक्षीपते पाहिमां । 17|
गोविंदनाम  देवश्च  वांछितार्थ  प्रवर्तते  ।  
भस्मी भूतंच  पापांच  वार्ता ब्रह्म सनातनः  ।
चंद्रभागानदि तीरे  गोविंदपुर ग्रामयौः  ।  
अश्वत्थोंतरात्माच  देवो  नारायणः  सदा । 18|

यदनुग्रहत सर्व दिग्विजयो भवतिप्सितः । 
नमाम्यहं दिग्विजय रामं पुर्णाधियार्चितं । 19|
वंदे मंदवासरानंदं देशा स्य नंद  नंदनं ।
शुभलील जगन्मूल  कृष्णं पुर्णधियार्चितं । 20|
आंचनं संच काराहं पंच बाणेन वंचितं ।
किंचाह्नां संचयोस्तिं च पाही पंच सुदर्शनं । 21|
तस्य स्थाने पठंतिच  शृणोति द्विजसुत्तमः  । 
नस्यंति भवरोगादि  सत्यं सत्यं न संशयः ।  22|
द्वादशावर्तने नित्यं मंदवारे  प्रदक्षिणे  ।  
अश्वत्थपिप्पलद्वारे फलप्राप्ति ददातिच । 23|
रविसुतदिने निराहारे अष्टोत्तर  जपेत्सदा ।  
भूर्जपत्रे शिशुर्बंधॆ सर्वरोगोप शमनंभवेत् । 24|
ॐअभयं गदीनं च शंख चक्रं| 
चापं तुणीरं द्रष्ट मयं तदेव |
तेनैव रूपेण चतुर्भुजेन| 
प्रळयांतको भव विश्व मूर्ते |25|

इति श्री द्वैपायन प्रोक्त संपादितैः श्री लक्ष्मी                  गोविंदराज अष्टोत्तर स्तोत्रं संपूर्णं    
           ‌ || श्री कृष्णार्पणमस्तु ॥

अष्टोत्तरवन्नु माडुव विधि विधानगळु :
मनेयलि एनादरु शुभकार्यगळु जरुगिदाग, मनस्सिगे नेम्मदि कंडाग,नेम्मदि पडेयलोसुग, मक्कळ उत्तरोत्तर अभिवृद्धिगागि, सर्वर आरोग्य रक्षणेगागि ई अष्टोत्तर जपवन्नु माडुवुदु सर्वदा सिध्धवागिद्दु वाडिकेयल्लि बंदिदे )
108 सल जपवन्नु माडलु आवर्तनेगळिगे अनुगुणवागि एष्टु जन विप्रोत्तमरू आवश्यकरिद्दारे  एंबुदु तिळिदु बरूत्तदे  मोदल आवर्तने यजमानरिंद प्रारंभिसबेकु, प्रति आवर्तनेगू बेरे बेरे ब्राह्मणरू कुळितु तट्टेयल्लि प्रतिष्ठापिसिद श्री गोविन्द राज मूर्तिगे अभिषेक माडुत्त होगुवुदु रूढियागिदे. इदक्कू मोदलु कुलदेवता पूजे नैवेद्य आरती वैश्वदेव बलिहरणादिगळु मुगिदिरतक्कद्दु
अष्टोत्तरवन्नु आराधिसिकोंडु बंदिरूव रूढियन्नूसह केळगे सांगवागि विवरिसलागिदे
( 108 मणिगळ  जपमालॆयन्नु हिडिदु पठिसुवुदन्नु प्रारंभिसबेकु ) 
( नैवेद्यक्कागि : बेळ्ळिय, ताम्रद, अथवा हित्ताळेय  तट्टेयल्लि बदाम, खारीक, गोडंबि, अक्रोड, पिस्ता, चिक्क चिक्क तुणुकुगळागि माडिद कल्लुसक्करे तुणुकुगळ जोते मिश्रणमाडि इट्टिरबेकु ) प्रति आवर्तने मुगिदादनंतर
नैवेद्य  तोरिसि शंख जागटॆय ध्वनिय जॊतॆगे मंगळारति माडि  अष्टोत्तरवन्नु मत्तॆ मॊदलिनिंद प्रारंभिसुवुदु इच्छित आवर्तनगळु मुगिदु 18 ने श्लोक मुगिद नंतर 108 सल 
ओं श्री गोविंदराजाय नमः " 
ऎंदु ऎल्लरू सामूहिकवागि पठिसिद मेलॆ हागॆये 
अष्टोत्तरवन्नु मुंदुवरिसुवुदु )
इच्छित आवर्तनॆगळवरॆगॆ अंदरे 18 ने श्लोकद वरॆगॆ बंदाग आवर्तनॆयन्नु निल्लिसि नैवेद्य तोरिसि शंख जागटॆय ध्वनिय जॊतॆगे मंगळारति माडि  अष्टोत्तरवन्नु मत्तॆ मॊदलिनिंद प्रारंभिसुवुदु  )
इच्छित आवर्तनगळु मुगिदु 18 ने श्लोक मुगिद नंतर ऎल्लरू सामूहिकवागि पठिसिद मेलॆ हागॆये अष्टोत्तरवन्नु मुंदुवरिसुवुदु )
अष्टोत्तर जप मक्तायद नंतर प्रति आवर्तनेगे तोरिसिद नैवेद्य बिट्टू उळिद नैवेद्य तोरिसि आरतिगळ सहित महानिरांजन माडि, मंत्रपुष्प इत्यादि क्रमवार मुगिसि उत्तर पूजेयन्नू माडबहुदु आमेले आगमिसिद एल्ल ब्राह्मण मंडळिगे. मनेय समस्त जनरिगे, बंधु-बांधवरिगे प्रसाद कोडुवुदु मरेयबारदु सर्वर भोजना नंतर तांबूल दक्षिणेयन्नित्तु आशीर्वाद पडेदु बीळ्कोडबेकु.
    || श्री लक्ष्मी गोविन्द राजार्पणमस्तु ||



No comments:

Post a Comment