Thursday, October 05, 2017

GOVINDAraj Kawacha Stotram गोविंदराज कवच स्तोत्रम्

                                                     
            ॥ श्री मद्गोविंदराज कवच स्तोत्रम् ॥
[ संरक्षणार्थ यावुदे कर्मक्कू ई कवच स्तोत्रवन्नु पठिसबेकु मत्तु पूजिसिद देवरुगळन्नु भुजंगिसुवागलु ई स्तोत्रवन्नु पठिसबेकु ]
 
ॐ श्री गणेशाय नमः । अस्य श्री गोविंदराज कवच बीज मंत्रस्य । जगति छंदः । 
श्री गोविंदात्मा देवता । दैवत्रयात्मक प्रकृति पुरुष संरक्षणार्थम् । इति शक्तिः ।
वरदाभय हस्तॆ । इति कीलकं । मम सर्वाभिष्टसिध्यर्थं । खलशक्ति विनाशयेत् जपे विनियोगः।1 |
ॐ नमो भगवते गोविंदराजाय अंगुष्टाभ्यां नमः । 
ॐ तत्वप्रकाशात्मः तर्जनीभ्यां नमः ।
ॐ शंख चक्र गदाधराय मध्यमाभ्यां नमः । 
ॐ त्रिमूर्त्यात्मः  अनामिकाभ्यां नमः ।
ॐ सृष्टि संरक्षणार्थाय कनिष्टिकाभ्यां नमः
ॐ योगानंदकरात् करतल करपृष्टाभ्यां नमः ।2 |
ॐ नमो अश्वत्थः हृदयाय नमः ।
ॐ रिपुक्षयकरात्मम् शिरसे स्वाहा । 
ॐ तूणिर्धनुर्बाणे शिखाय्यै वषट् । 
ॐ सन्नद्ध चाप कवचायुहुं नेत्राय वषट्। 
ॐ धृत दिव्यायुधः अस्त्राय फट् । 3 |
इति दिग्बंधः  
ॐ ब्रह्माच्युताSधिदेवं आवाहयामि । 
ॐ अश्वत्थ रूपम् आवाहयामि । 
ॐ चंद्रलापतिं आवाहयामि । 
ॐ लक्षी रमणं आवाहयामि। 
ॐ किराताघौघहारं आवाहयामि। 
ॐ महामल्ल रक्षोभ्यं आवाहयामि ।4 |

ॐ गोविंदपुरवराधीशाय विध्महे। महाश्वत्थ रूपाय धीमहि। तन्नो श्री लक्ष्मी गोविंदराजः प्रचोदयात् । 5 |
नाशिकाग्रे स्थितो देवं  ब्रह्म स्थंभ संयुतं । ऊर्णतंतुर्निभाकारं तंत्रज्न्यं गोविदं स्वयं ।
दक्षिणप्रावाह्य भीमातटे  अगस्त्यः पुत्रमाश्रितः  ।  ज्ञान चंद्र रथी तीरे स्वदेशं गोविदं पुरं । 6 |

दक्षिणद् राक्षसः  शत्रु  कुंभोद्भव  अनुष्टितम्  ।  अश्वत्थ  तरु  प्रासादे  अवंति नृप  दर्शकि  ।
एतां वल्लभः  पाद  शुद्धमत्यंत  निर्मलं  ।  लक्ष्मीर्  शक्ति युक्तेन  क्रीडि तंच ललोचनं  । 7 |

चंद्रला विलसं वीक्षं विज्ञान निधिरव्ययं ।  आज्ञा ब्रह्म विलासाख्यं ज्योतिर्मय स्वरूपकं ।
सहस्र दल  पद्मस्थ  सर्वा भरण  शोभितं  ।  सर्व देव  समुत्पन्नां  ॐ  इति  ब्रह्म  रूपकं  । 8 |

सम पर्वत ऊर्ध्वस्थं श्रोणित्रय सहस्रकं । स्थंभ मध्य स्थिता स्थाणुर् ईडा पिंगल संस्तुतः  ।
गति संवेदनार्थाय मूलाधार विधि स्थितः  । पीतावासं परि ध्यानं  अश्वत्थ वन मालिनं  । 9 |

कौस्तुभाभरणं हृदये  कमले कमलालये । चाप बाण धृतं योगिन् जगजैत्रेक तापसि ।
ऊर्ध्व पुंड्रायुतं देवं प्रसन्न मधुलोचनं । रत्न सिंहासनं वेद्य सुवर्ण मुकुटोज्वलं । 10 |

वज्र किंकिणि केयूरं छत्र चामर शोभितं ।  दैत्यारि देव दर्पघ्नं सर्व लोकैक सिद्धिदं  ।
जगद् निज स्वरूपन्नां जगद् कल्याण कारिणं । जगत् तामस प्रहर्तारम् जगत् नीरवकारकं । 11 |

सर्व देव स्वरूपाय अश्वत्थस्ते निरूपितम् । अभिष्टं लभते भिष्टान् त्रिसामाभ्यंतरे खलुः  ।
सर्व मंत्र स्वरूपाय  क्षतः  सर्व हरः प्रभो ।  शुचिर्भूते पठे नित्यं  त्रय ताप विनाशनं । 12 |

इति श्री ऋग्वेद संहिता भाष्याचार्य कृष्ण द्वैपायन पुत्र प्रोक्तं सीतारामाचार्य विरचित श्री गोविंदराज कवच स्तोत्र संपूर्णं
            ।  प्रलयांतक श्री गोविंदराजार्पणमस्तु  ।

No comments:

Post a Comment