Thursday, October 05, 2017

GOVINDAraj Mangalashtakam ಮಂಗಲಾಷ್ಟಕಂ


                                         
        || श्री गोविंदराज मंगलाष्टकं || 
हरिः ॐ 
विधिभव श्री वरं सर्व मोक्षार्थ मूर्तिम् । 
चाप बाण हस्तं भाष्पकलि मोदकेन ॥ 
त्रिभुवन  जन त्राता भीमरथै तटंच । 
सदय स्निग्ध हास्यं गोविदं चिंतयामि ॥
भीमा दक्षिण वाह्य गोविद पति गोविंद गोवर्धनो । 
चंद्रा गोमय गोरजि गिरिधरो गंगा सुकलशोद्भवो ।
गायत्रिर् गरुडो गदाधर गया गंभीर राजोरथि । 
गंधर्वग्रह गोप गोकुल गणा कूर्यात् सदा मंगलं   ॥ १ ॥
श्री मन् दार्ढ्य ऋष्य आSराधितौ श्री पाद वल्लभनुतौ । ज्ञाता द्वैत मतश्रिताश्वथ  तरु प्रत्यूह गोत्रस्वरु  । 
प्रवरः त्रिस्वर इध्मवाह अखिल । शाखल्य शाखा श्रितौ । भक्त्या पाप हरं शुभ प्रदं कुर्वंतु विद्या बलं     ॥ २ ॥
अश्वत्थौ वट पिप्पलौ सुर तरु मंदाररौदुंबरौ । जंबिरो तरु निंब कदंब सरला पालाशयो रक्षिणा । स्वर्गॆ गोविद परिजातवै परिवृतै वैभ्राजितै राजितै । रमै द्राविड नंदनः तरुवने कूर्याट् ध्रुवं मंगलं ॥ ३ ॥
गोविंदो गरुडध्वजो हनुमतो । रक्षाट संरक्षको । शंखः चक्र गदांग खड्ग सहितै कोदंडधारि वरै ।
तार्क्षै नंदकि कौस्तुभांग शार्ङै श्री वत्स लांछन हरै । विज्ञानश्वथ वृक्षतो विजयते कूर्याट् धरिर् मंगलं ॥ ४ ॥ 
वृक्षानां तित्रयंगुणां भवपतॆ अग्निर् त्रयं पावकं । पुण्यं वामन पदत्रयं त्रिभुवनं ख्यातंच रामत्रयं ।
भीमा वाह्य पथत्रयं त्रिगुणकं । वेदत्रयं त्रिस्वरं । संध्यानां त्रितयं त्रिकाल समये भूयात्सदा मंगलं   ॥ ५ ॥
मुर्ध्व्ये भूषण सांध्र सरोज वंद्य  चतुरस्त्रचौ भित्तिकौ । अद्भय् विक्रम देवकि नंदनौ ध्यायो द्विमुक्तिप्रदं ।
श्री मद्वल्लभ राजितो सन्मुखॆ पुर्णान्य मंदस्मितौ । श्रीमद् राव विधूत विदाग नुतिपै दद्यादलं मंगलं  ॥ ६ ॥
गोविंदस्य अखिल वेद अंत्य  योगीश अश्वथपुरं । स्कंदौ नंदन वंदितः स्पंदनौ वंदे विवंदेश्वरं ।
विश्वः स्तिथः प्रलय सर्ग भूति वृत्तौ प्रकाशात्मजं । धर्मार्थौ सम काम मोक्ष प्रचया कूर्याच्युतं मंगलं   ॥ ७ ॥
गायत्रि गिरिधरो त्रिगुण तीर् गंगाग्रजो गोपति । गांगेयाSधिष्ट  राजो नारायणो नरपतॆ ।
गंधर्वा नृप पिंगलै ग्रहमखा गोपाल वृक्षोद्भवं । गांभिर्यै भय भक्ति गोविदवरै कुर्वंतुनो मंगलं   ॥ ८ ॥
 इति श्री ऋग्वेद संहिता भाष्याचार्य श्री सीतारामाचार्य विरचित “ गोविंदराजाष्टकं “ संपुर्णं
|| श्री  कृष्णार्पणमस्तु  || 

No comments:

Post a Comment