Monday, November 20, 2017

|| Aaditya Hrudayam ( इत्यगस्त्योक्तं आदित्य हृदयम् ) ||

|| इत्यगस्त्योक्तं आदित्य हृदयम् ||
ततोयुद्ध परिश्रांतं समरे चिम्तयास्थितं | रावणं चाग्रतो दृ ष्ट्वा युद्धाय समुपस्थितम || १ ||
दैवतैश्च समागम्य द्रष्टुं अभ्यागतो रणं |  उपागम्या ब्रवीद्रामं अगस्त्यो भगवान् ऋषिः || २ ||

राम राम महाबाहो शृणु गुह्यं सनातनं  |
येन सर्वानरीन वत्स समरे विजयिष्यसि  || ३ ||
आदित्य हृदयं पुण्यं सर्व शत्रु विनाशनं |
जयावहं जपेनित्यं अक्षयं परमं शिवं  || ४ ||
सर्व मंगल मांगल्यं सर्व पाप प्रणाशनं |
चिंता शोक प्रशमनं आयुर्वर्धनमुत्तमं  || ५ ||
रश्मि मंतं समुद्यंतं देवासुर नमस्कृतं |
पूजयस्व विवस्वंतम्  भास्करं भुवने श्वरम् || ६ ||
सर्व देवात्मको ह्येषः तेजस्वी रश्मि भावनः | 
एष देवासुर गणानलोकान पाति गभस्तिभिः ||७ ||
एष ब्रह्माश्च विष्णुश्च शिवः स्कंदः प्रजापतिः | 
महेंद्रो धनदः कालो यमः सोमो ह्यपांपतिः || ८ ||
पितरो वसवः साद्ध्या ह्यश्विनौ मरुतोमनुः | 
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः || ९ ||
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् | सुवर्ण सदृशो भानुः हिरण्यरेता दिवाकरः || १० ||
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान | तिमिरोन्मथनः शंभु त्वष्टा मार्तांड अंशुमान् || ११ ||
हिरण्य गर्भः शिशिर स्तपनो भास्करो रविः | अग्निगर्भोदिते पुत्रः शंखः शिशिरनाशनः  || १२ ||
व्योमनाथ स्तमो भेदी ऋग्युजुस्साम पारगः | घन वृष्टिरपां  मित्रो विम्ध्यविथि प्लवंगमः || १३ ||
आतपी मंडली मृत्युः पिंगलः सर्व तापनः | कविर्विश्वो  महातेजा रक्तः सर्व भवोद्भवः || १४ ||
नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः | तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते || १५ ||
ब्रह्मेशानाच्युतेशाय सुर्यायादित्य वर्चसे | भास्वते सर्व भक्षाय रौद्राय वपुषे नमः  || १६ ||
तमोघ्नाय हिमग्नाय शत्रु घनायामितात्मने | कृतघ्नघ्नाय देवाय ज्योतिषां पतयेनमः || १७ ||
तप्तचामीकराभाय वह्निये विश्व कर्मणे | नामस्तंमो भिनिघ्न्याय रवये लोकसाक्षिणे  || १८ ||
नाशयत्येष वैभुतं तथैव सृजति प्रभूः | पायत्येष पतत्येष वर्षत्येष गभस्तिभिः  || १९ ||
एष सुप्तेषु जागर्ति भूतेषु परि निष्ठितः | एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २० ||
 वेदाश्च क्रतवश्चैव क्रतूनां फलमेवच | यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः  || २१ ||
पूजयस्वै नमेकाग्रो देव देवं जगत्पतिः | एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || २२ ||
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागतम | सर्व यत्नेन महता वधेतस्य ध्रुतोभवेत  || २३ ||
एतच्छ्रु त्वा महातेजा नष्टशोको भवत्तदा | धारयामास सुप्रीतो राघवः प्रयतात्मवान  || २४ ||
आदित्यं प्रेक्ष्य जप्त्वातु परं हर्ष मवाप्तवान | त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान || २५ ||

इती  श्री  अगस्त्य ऋषय  प्रोक्तं आदित्य हृदयं संपूर्णं   ||  श्री  कृष्णार्पणमस्तु  ||

No comments:

Post a Comment