Friday, November 03, 2017

*Lakshmi Stotram ( श्री लक्ष्मी स्तोत्रम् )

 
          अथ श्री अगस्त्य मुनि विरचितं
            || श्री लक्ष्मी स्तोत्रम् ||

श्री गुरुभ्यो नमः   हरि: ॐ 
पद्मे पद्म पलाशाक्षी जयत्वं श्रीपति प्रिये | जगन्मातर्महालक्ष्मि संसारार्णवतारिणी ||
महालक्षी नमस्तुभ्यं  नमस्तुभ्यं सुरेश्वरि | 
हरि प्रिये नमस्तुभ्यं  नमस्तुभ्यं दयानिधे || 1 ||

पद्मालये नमस्तुभ्यं  
नमस्तुभ्यंच  सर्वदे |
सर्व भूत हितार्थाय वसु वृष्टिं सदा कुरु ||2||
जगन्मातर नमस्तुभ्यं  नमस्तुभ्यं गुणा निधे  |दयावती नमस्तुभ्यं विश्वेश्वरि नमोस्तुते || 3 ||
नमः क्षिरार्णवसुते नमः त्र्येलोक्य धारिणी |वसु वृष्ट्यै नमस्तुभ्यं रक्षमां शरणागतं  ||4||

रक्षत्वम् देव देवेशि देव देवस्य वल्लभे |दारिद्र्यां त्राहिमां लक्ष्मी  कृपां कुरु ममोपरि || 5 ||

नमः त्र्येलोक्यजननि  नमः त्र्येलोक्य पावनि |
ब्रह्मादयो नमंतित्वाम् जगदानंदयायिनि || 6 ||

विष्णु प्रिये  नमस्तुभ्यं  नमस्तुभ्यं जगद्धिते  |
अर्त्री हंत्री नमस्तुभ्यं  समृद्धिं कुरुमे सदा  || 7 ||

अब्जवासे नमस्तुभ्यं चपलायै नमोनमः  |
चंचलायै नमस्तुभ्यं ललितायै नमोनमः  || 8 ||

शरण्यै त्वाम्  प्रपन्नोस्मि कमले कमलालये |
त्राहि त्राहि महालक्ष्मी परित्राण परायणे || 9 ||

पांडित्यं शोभते नैव न शोभंते  गुणानरे  |  शील त्वम् नैव शोभेत महालक्ष्मी त्वया विना ||10 ||

तावद्विराजते रूपं  तावच्छिलं विराजते  |  ताव द्गुणा नराणांच यावल्ल्क्षमीः प्रसिदतिः || 11 ||

लक्षी त्वयालंकुत मानवा ये पापैर्विमुक्ता नृप लोकमान्याः | गुणैर्विहिना गुणिनो भवंति  दुश्शिली नश्शिलवतां  वरिष्ठाः  || 12 ||

लक्ष्मिर्भुषयते रूपम्  लक्ष्मिर्भुषयते  कुलम् |लक्ष्मिर्भुषयते विद्याम् सर्वा लक्ष्मिर्विशिष्यते || 13 ||
लक्ष्मी त्वद् गुण किर्तनेन कमला भुर्यात्यलं जिह्मतां | रुद्राद्या  रविचंद्र देव पतयो  वक्तुं च नैव क्षमाः ||14 ||

अस्मा भि स्तव रूप लक्षण गुणान् वक्तुं कथं शक्यते | मातर्मांम् परिपाहि विश्वजननि कुत्वाम् म मेष्ठं ध्रुवं || 15 ||

दिनार्थि भीतं  भवताप पीडितं | धनैर्विहीनं  तव पार्श्वमागतम् | कृपा निधित्वान् मम लक्ष्मी सत्वरम् | धनप्रदानाद्धन नायकं कुरु ||16 ||

त्वमेव जननी लक्ष्मी  पिता  त्वमेव च | भ्राता त्वं च सखा लक्ष्मी  विद्या लक्ष्मी स्त्वमेवच |दारिद्र्या र्णव मग्नोऽहं  निमग्नोऽहं  रसातले  | मज्जं तं मां करे धुत्वा सूद्धरत्वम् रमे धृतम || 17 ||

किं लक्ष्मी बहुनोक्तेन जल्पितेन पुनः पुनः | अन्यन मे शरणं नास्ति सत्यं सत्यं हरिप्रिये  |एतः च्छुत्वा s गस्त्यवाक्यं  हृष्यमाणा हरी प्रिया | उवाच मधुरां वाणीम् तुष्ट्वाहं तव सर्वदा || 18 ||

श्री लक्ष्मौ उवाच ||
यत्व  योक्त  मिदं मिदं स्तोत्रम् यः पठिष्यति मानवः | श्रुणोतिच महाभागत्स्य्याहं  वशवर्तिनी |नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति | ऋणंच नश्यते तीव्रं  वियोगं नैव पश्यति || 19 ||

यः पठेत प्रातरुत्थाय श्रद्धा भक्ति समन्वितः | गृहे तस्य सदा स्वास्थ्यै नित्यं श्रिपतिना सह |
सुख सौभाग्य संपन्नो  मनस्वि बुद्धिमान् भवेत् | पुत्रवान् गुणवान्  श्रेष्ठो भोग भोक्ताच मानवः || 20 ||
इदं स्तोत्रम् महापुण्यं  लक्ष्म्यास्च्यागस्त्य कीर्तितं | विष्णुप्रसाद जननं  चतुर्वर्ग फलप्रदम् |
न शास्त्रा न लतोयैघा द्भयं तस्य प्रजायते | दुर्वृत्यानां च पापानां बहु हानि करं परं || 21 ||

मंदुराकरिशालासु  गवां गोष्टे समाहितः | पठॆतद्दोष शांत्यर्थं  महापातक नाशनं | सर्व सोख्यकरं नृणां आयुरारोग्यदं तथा | अगस्त्य मुनिना प्रोक्तं  प्रजानां हित काम्यया  || 22 ||

इति श्रीमन् महर्षि अगस्त्य विरचित श्री लक्ष्मी स्तोत्रम् संपूर्णं ||    || श्री कृष्णार्पणमस्तु  ||

No comments:

Post a Comment