Friday, November 10, 2017

|| Shanaishchara Kawacham ( श्री पद्म पुराणस्थ श्री शनैश्चर कवचम् ) ||

|| श्री पद्म पुराणस्थ श्री शनैश्चर कवचम् ||
हरिः ॐ || अस्यश्री शनैश्चर स्तोत्र महा मंत्रस्य | सख्य ऋषिः | अनुष्टुप छंदः | शनैश्चरोर देवता | शं बीजं, अं शक्तिं, शिं कीलकं | मम शनैश्चर प्रसाद सिध्यर्थं जपे विनियोगः || श्यां, अंगुष्ठाभ्यानमः | शीं तर्जनिभ्यांनमः | शं मध्यमाभ्यांनमः | शैं अनामिकाभ्यांनमः | शौं कनिष्टिकाभ्यांनमः | | शः करतल करपृष्टाभ्यांनमः |एवं हृदयादि न्यासः | भूर्भुस्वरेतीं इति दिग्बंधः || ध्यानं ||
चतुर्भुजं शनिदेवं चाप तुणिर कृपाणकं | वर दुंदुभि दृष्ठं
नीलांगं वर्ण भूषणं | नीलमालानुलेपंच नीलरत्नैरलंकृतं || ज्वालोर्ध्व मुकुट भासं नील गृध्ररथावहं | मेरु प्रदक्षिणं कृत्वासर्व लोक भयावहं || कृष्णांबरधरं देवं द्विभज्यं भद्र संस्थितं |सर्व पीडा हरं नृणां ध्यायेद् ग्रह गणोत्तमं || शनैश्चर शिरो रक्षेत्मुखं भक्तार्तिनासवः | जिव्हा कृष्णांबरः पातु नेत्री सर्व भयंकरः ||कृष्णांगो नाशिका रक्षेत् कर्णमेच शिखंडीजः | भुजौमे न भुजःपातुहस्तौ नीलोत्पलं प्रभुः || पातुमे हृदयं कृष्णः | कुक्षिं शुष्कोदर स्तथा |कुहं मे विकटः पातु उरु मे घोर रूपवान् || जानुनी पातु पादौ मे जंघे पंगु पादकः सर्वाणिच ममांगानि पातु भास्कर नंदनः || य इदं कवचं दिव्यं सर्व पीडा हरं नृणां | पठति श्रद्धयायुक्तं सर्वान् कामानवाप्नुयात् || इति श्री पद्म पुराणे शनैश्चर कवच स्तोत्रम् संपूर्णं ||
|| श्री शनैश्चरार्पणमस्तु ||
|| श्री शनैश्चर स्तोत्रम् || ॐ कोणस्थः पिंगलो बभ्रूः कृष्णो रौद्रोम्तको यमः सौरी शनैश्चरो मंदः पिप्पलादेन संस्तुतः | एतानि दशनामानि प्रातरुत्थाय यः पठेत् | शनैश्चर कृता पीडा न कदाचिद् भविष्यति | पिप्पलादौ उवाच | नमस्ते कोण संस्थाय पिङ्गलाय नमोस्तुते | नमस्ते बभ्रू रूपाय कृष्णायच नमोस्तुते | नमस्ते रौद्र देहाय नमस्ते चांतकायच | नमस्ते यम संज्ञ्याय नमस्ते सौरये विभो | नमस्ते मंद संज्ञ्याय शनैश्चर नमोस्तुते | प्रसादं कुरुदेवेश दीनश्च प्रणतश्यच || ..       
श्री शनैश्चर व्रत पूजन संकल्प दान विधि
आचम्य प्राणानायम्य देश कालौ संकीर्त्य दिग्बंधनः
ध्यानं : ॐ श्री शनैश्चरं दीर्घ देहं दंडा पाश धरं तथा | पिंगाक्षं स्थूल देहंच ध्यायामि रवि नंदन ||
संकल्प : मम आत्मनः अन्मनः अखिल दुःख दौर्भाग्य निरसन पूर्वकं | इह जन्मनि जन्मांतरेच अतुल सुख पुत्र पौत्रं धनकनकाभिवृध्यर्थं श्री शनैश्चर व्रत पुजनंच करिष्ये ..
दान संकल्प : मम जन्म राशोः सकाशात् अनिष्ठ स्थान स्थित शनैश्चरः पीडा परिहारार्थ शुभ फल प्राप्त्यर्थम् लोह प्रतिमायां शनैश्चर पूजन तत् प्रीतिकरं .........................दानंच करिष्ये ..
       ॐ  अहो सौराष्ट्र संजात छाया पुत्र चतुर्भुज | कृष्ण वर्णार्क गोत्रीय बाण हस्त धनुर्धर | त्रिशुलिश्च समागच्छ वरदो गृध्र वाहन | प्रजापतेतु संपूज्य सरोजे पश्चिमोदले ||
|| श्री कृष्णार्पणमस्तु ||

No comments:

Post a Comment