Monday, December 11, 2017

*Ekaadasha Mukha Hanumat Kawacham (एकादश मुख हनूमत् कवचम्)

| इत्यगस्त्य सार संहिताया एकादश मुख हनूमत् कवचम् |

श्री गणेशायनमः |
लोपामुद्रा उवाचः |
कुंभोद्भव दयासिंधो श्रुतं हनुमत् परं |
यन्त्र मन्त्रादिकं सर्वं त्वन् मुखोदीरितं मया |                                              
दयाङ्कुरु मयि प्राण नाथ वेदि तुमुत्सहे | कवचम् वायुपुत्रस्य एकादश मुखात्मनः || इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्नयान्वितं | 
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ||
अगस्त्य उवाचः 
नमस्कुत्वा रामदूतां हनुमन्तं महामतिं |
ब्रह्मप्रोक्तन्तु कवचम् श्रुणु सुन्दरी सादरं ||
सनन्दनाय समुहत् चतुरानन भाषितंच |
कवचं कामदं दिव्यं रक्षः कुल निबर्हणं ||
सर्व संपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे |
ॐ अस्य श्री कवचस्य एकादश वक्त्रस्य धीमतः ||हनुमत् स्तुति मन्त्रस्य सनंदन ऋषिः स्मृतः |प्रसन्नात्मा हनुमांश्च देवता परिकीर्तिताः ||छंदो अनुष्टुप् समाख्यातं बीजं वायुसुतःस्तथाः | मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ||सर्व कामार्थ सिद्ध्यर्थं जपएव मुदिरयेत |
ॐ स्फ्रें –बीजं शक्ति धृक्पातु शिरोमे पवनात्मजः | ॐ क्रौं –बीजात्मा नयनयोः पातुमां वानरेश्वरः | ॐ क्षं-बीज रूपः कर्णौ मे सिताशोक विनाशनः | ॐ ग्लौं –बीज वाच्यो नासां मे लक्ष्मण प्राणदायकः |ॐ वं-बिजार्थकश्च कंठंमे पातु चाक्षयकारकः | ॐ ऐं- बीजवाच्यो हृदयं पातु मे कपि नायकः | ॐ वं - बीज कीर्तितः पातु बाहु मे चा ञजनिसुतः |ॐ ह्रां –बिजो राक्षसेन्द्रस्य दर्पहा पातु चोदरं | ॐ ह्रसौं –बिजमयो मद्ध्यं पातु लंकाविदाहकः | ॐ ह्रीं-बिजधरः पातु गुय्हं देवेंद्र वन्दितः | ॐ रं – बीजात्मा सदा पातु चोरुवार्धिलन्घनः |दक्षिणे नारसिंहस्तु नैऋत्यां गणनायकः | वारुण्या दिशि वामव्या खगवक्त्रो हरीश्वरः | वायव्यां भैरव मुखः कौबेर्यां पातुमां सदा | क्रोढास्यः पातु मां नित्यं ईशान्यां रुद्ररुप धृक् | ऊर्ध्वं हयाननः पातु गुय्हाधः सुमुखस्तथा | रामास्य पातु सर्वत्र सौम्य रूपो महाभुजः |  इत्येवं रामदूतस्य कवचं यः पठॆत्सदा | एकादशमुखसैतद  गौप्यं वै कीर्तितं मया | राक्षोघ्नं कामदं सौम्यं सर्व संपद्विधायकं | पुत्रदं धनदं चोग्र शत्रु संघ विमर्दनम् | स्वर्गापवर्गदं दिव्यं चिन्तितार्थ प्रदं शुभं | एतत् कवचमज्ञ्यात्वा मन्त्र सिद्धिः प्रजायते |  चत्वारिंशत् सहस्राणि पठेद् शुद्धात्मको नरः | एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् | द्विवारंवा त्रिवारंवा पठेन्न आयुष्य माप्नुयात् |  क्रमादेकादशा देवम् आवर्तनजपात्सुधिः | इत्येव मुक्त्वा वचनं महर्षि तूष्णीं बभुवेम्दु मुखीं निरिक्षः | संह्रुष्ट चित्तापि तदा तुदीय पादौननामाति मुदास्वभर्तुः |

इत्यगस्त्य सारसंहितायाम् एकादशमुख हनूमत् कवचम् संपूर्णम् ||    

 बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ।।

No comments:

Post a Comment