Sunday, December 03, 2017

Shanaishchara stotram (Dasharath Prokta दशरथः प्रोक्त श्री शनैश्चर स्तोत्रम् )

    || अथ श्री दशरथः प्रोक्त श्री शनैश्चर स्तोत्रम् ||

अस्यश्री शनैश्चर स्तोत्र मंत्रस्य दशरथ ऋषिः | शनैश्चरोर्देवता त्रिष्टुप छंदः | शनैश्चर प्रीत्यर्थ जपे विनियोगः |अथ ध्यानं | कोणोंतकोरौद्र यमोथबभ्रुः  कृष्णः शनिः पिङ्गल मंद सौरि |
नित्यः स्मृतेयो हरतेचपीडातस्मै नमः श्री रविनन्दनाय | १ |
सुरासुराः पुरुषाणणेन्द्रागन्धर्वविद्याधर पन्नगाश्च |                                       
पीड्यन्तिसर्वे विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय | २ |
नरा नरेंद्रा पशवो मृगेंद्रावन्याश्चये कीट पतंग भृंग |     
पीड्यन्तिसर्वे विषमस्थितेन तस्मैनमः श्रीरविनन्दनाय | ३ |
देशाश्च दुर्गाणि वनानियत्र सेना निवेशाः पुर पत्तनानि | पीड्यन्तिसर्वे विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय | ४ | तिलैर्यवैर्माष गुडान्न दानैर्लोहेन निलांबरदानतोवा | 
प्रीणाति मन्त्रैर्निज वासरेच तस्मैनमः श्रीरविनन्दनाय | ५ | प्रयाग कूले यमुना तटेच सरस्वती पुण्य जलै गृहाणां |
यो योगिनां ध्यानगतोऽपि सूक्ष्मः तस्मैनमःश्री रविनन्दनाय | ६ | अन्यः प्रदेशा स्वगुहं प्रविष्ठः स्त्वदीय वारे स नरः सुखस्यात | गृहाद्गतोयो न पुनः प्रयाति  तस्मै नमः श्री रविनन्दनाय | ७ | सुष्ट्वा स्वयंभू र्भुव नत्रयस्य त्राता हरिः संहरते पिनाकी | एकस्त्रिधा ऋग्युजुः साममुर्तिः तस्मै नमः श्री रविनन्दनाय | ८ | शन्यष्टकं यः पठतिः प्रभाते नित्यं सुपुत्रैः पशु बाम्धवैश्च | पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाण पदं परं सः | ९ | कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोंतको यमः | सौरी शनैश्चरो मंदः पिप्पलादेन संस्तुतः | १० | एतानि दश नामानि प्रातरुत्थाय यः पठेत् | शनैश्चर कृतां पीडा नाकदाचिद भविष्यति | ११ |
            इति श्री दशरथ प्रोक्तं शनैश्चर स्तोत्रम् संपूर्णम् | श्री कृष्णार्र्पणमस्तु | 

No comments:

Post a Comment