Thursday, December 21, 2017

Shri KATTI Dwaipayanacharyah GOV (प्रपितामह श्री द्वैपायनाचार्याः)

           प्रपितामह श्री द्वैपायनाचार्याः
                                    
             
 श्रीयुत द्वैपायनाचार्य रामाचार्य कट्टि (पत्नी सौ भागीरथिबायी) उमरज ग्राम जोशी
पिताश्री रामाचार्या मातृश्रि रमाबायी च एकैक पुत्र श्री द्वैपायनाचार्याःभवान  बाल्यावस्थे आगामि शिक्षण हेतु उमरज ग्रामे तथा परिसरस्थिथे तत्र शैक्षणिक व्यवस्था अभावेन. ते  स्व इच्छेन स्वग्राम वियुक्ताः. नवाब आदिलशाहस्य सल्तनत विजयपुर ग्रामे शिक्षण प्राप्ति इप्सिते अभ्यसनस्य समाचरेत. अन्तिमतः तेः सप्तम वर्ग परिपुर्णतः उत्तिर्णः तदाकाले सप्तम वर्ग प्रथम श्रेणी पूर्णत्व भवान् मुल्की परीक्षा उत्तिर्णं वदति भवति. पारंपारिक वैदिक वृत्ती शिक्षण मंगलवेढे ग्राम स्थित वेद विद्यापीठे विद्या प्राप्तवान् इति. 
 1 )                   ते विभवान अर्हता प्राप्ति महत्वे तत्काल ब्रिटिश नियामक अधिकारी कार्यालय मुखेन विजापुर संस्थान आदिल्शाह नवाबान्तर्गत आदेश सहित एका  कर्मकरा सह  शिपायि उमरज ग्रामे आचार्यस्य स्वगुहे आगच्छति. गुरुदेव विभो ! नमोनमः, ब्रिटिश अधिकारी साहेब,तथा खावंद आदिलशाह उभयोर निर्णये हुकुम आदेश स्वरूपे आगच्चवान. गुरुवर्याणाम् अमल्दार तहशिल्दार पद नियुक्तये भवति इति उक्ताः स्विकरोति. 
अति उत्तम:, कृतज्ञ्यवान. किंतु छे!  म्लेन्छस्य दर्बारे म्लेन्छस्य अनुयायि रूपेण कर्तव्य कर्मःकुरु   न करोति, न करोति न करोति कर्मः कदापि नहि, कदापि नहि, तत समये भारत स्वतंत्र्य पूर्वकाले स्वाभिमानान् देश प्रेम दर्शनात्भवान महोदयः प्रत्युत्तरते  प्रत्यागच्चवान इति.  
1 )                     श्री मद् गोविन्दाराज देव सन्निधि उत्तुङ्ग शिला पीठ स्थित परिसरः गोविन्दपुर क्षेत्रे अस्ति  उमरज ग्रामेण गोविन्दपुर ग्राम परियन्त त्रीणि मिल दूर अस्ति. श्री आचार्याः नित्य नैमित्तिक यात्रा लोक रूढ कार्यः परत्वे देवस्य सानिध्ये आगच्छवान लोकानुरुप कृतवान,  श्री देव सानिध्य परिसरस्थ कृषि क्षेत्र: श्री द्वैपायनाचार्यस्य पुर्वार्जित कृषि भूमिः अस्ति    
2 )                     कालान्तरे बहुशः निकटम इस्वि सन १८८६ वर्षेत अहमदनगर कुतुबशाह सल्तनत मुखेन  श्रीमान द्वैपायनाचार्य महोदयाः नामे एक कृषि भूमि बक्षीस पत्र (उंबळि ) रूपेण प्रदत्तवान. इदं कृषि भूमि उमरज ग्रामस्य तटमेव अत्यन्त समिपः अस्ति. अस्य इत्तंभूत प्रकरणः पितामह श्री सीतारामाचार्यस्य हस्तलिखित तथा वक्तव्य अस्ति.
 3 )                    उमरज ग्रामस्य प्रमुख महोदयः (गौड) पूर्व बहुतांश वर्षैः व्याधि पीडीतवान भवतः सम्यक सर्व वैद्येभ्यः पृच्छन्ति व अनुपानादि व्यवस्थ सह कृतवान  अतएव उपशमनं नास्ति  वैफल्य ग्रस्तः. एकस्मिन् दिने आचार्य गृहे परिहार भविष्य पृच्छ हेतु आगच्छति.  उभय कुशलोपरि नतरे  गौड भार्या सा सर्व पीडा सुश्रावः परिहार पृच्छावः  समय प्रश्न कुण्डली स्वरुपेण अष्टम / द्वादश ग्रह स्थिति भविष्य श्रुतवतु, भवत्या: पति निकटतं द्वै वा सार्धद्वै वर्ष पूर्वे एकः घृणवत जीवित हनन कृत्य कृतवान. अतएव मुख्य कारणे यूयं अनुभूतिं प्राप्तमिति.  किमेकं परिहारं उपचारं त्वम्पृच्छावः अहं यथा शक्ति कृतवती . आचार्य वदितः  चिन्ता नास्ति परिहारोपाय कुर्मः                         गरुड पुराण प्रेत काण्डस्य उक्तः मारण उच्चाटन /तारण अंत्य कर्मस्य पतिहार कार्यः एकस्मिन मन्दवासरे गौड महोदय सहवर्तमान श्री रेवण शिद्धेश्वर देवालय समीपस्थ रुद्र भूमे एवं भीमरथि नदी तटा के सर्व कर्म यशस्वियुक्त: संपन्न कुर्मः  समस्त होम शेषः नदी प्रवाहे विसर्जितः इति 
                        कालान्तरे गौड महोदयस्य प्रकृति सकल रीति गुणमुखी वृद्धिन्गतवान तथा सधृडवान  आनन्दियुक्त   अनुभुतिं करोतु. अकस्मात एकदिने आचार्यस्य गृहे दंपत्याह प्रत्यागत्यः साष्टाङ्ग  नमस्कारं आकरोतु दक्षिणा विषयक पृच्छतु .......  इदं भीषण मारक उच्चाटन कार्याः  मम तथा मम परिवारेभ्यः भविष्ये बहुत पिडादायकः अतः प्रति रूपे दक्षिणा न स्विकरोतु  कदापि नहि.  आचार्यस्य वक्तव्यः  संपन्न पूर्वे  गौड भार्याः आचार्य पदतले पतितः रुदनं कृतवती ....... केवलं केवल एकमात्र उपाय अस्ति तव भवत्याः पति हस्ते दक्षिणा न स्विकरोतु.  सा महिला अवदतु, महाराज चिन्तामास्तु  अहं बीजापुर जिल्हा मुत्तगी ग्रामस्य महिला मम स्त्री धनेन एकः कृषि भूमि दक्षिणा रूपेण आचार्य महोदयाय दत्तवती स्विकरोतु   वयं धन्योस्मि ......   दाम्पत्याः साष्टाङ्ग नमस्कार कृतमेव गच्छति.    धन्यवादाः                   
 

No comments:

Post a Comment